An Unbiased View of bhairav kavach

Wiki Article

कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २॥

संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

वामपार्श्वे समानीय शोभितां वरकामिनीम् ॥ ६॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।

यत्र click here यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥ ५॥

ನಾಗಂ ಘಣ್ಟಾಂ ಕಪಾಲಂ ಕರಸರಸಿರುಹೈರ್ವಿಭ್ರತಂ ಭೀಮದಂಷ್ಟ್ರಂ



शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः ।

सर्वव्याधिविनिर्मुक्तः वैरिमध्ये विशेषतः ॥ २२॥



ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

तस्मात् सर्वप्रयत्नेन दुर्लभं पापचेतसाम्

Report this wiki page